Mahācakravartināmāṣṭottaraśatastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

महाचक्रवर्तिनामाष्टोत्तरशतस्तोत्रम्

mahācakravartināmāṣṭottaraśatastotram


vajrasattva mahāvajra vajranātha susādhaka |

vajrābhiṣeka vajrābha vajraketu (to) namo'stu te || 1 ||


hāsavajra mahādharma vajrakośa mahāvara |

sarvamaṇḍalarājāgrya niṣprapañca namo'stu te || 2 ||


vajrakarma mahārakṣa caṇḍayakṣa mahāgraha |

vajramuṣṭi mahāmudra sarvamudra namo'stu te || 3 ||



bodhicitta mahābodhe buddha sarvatathāgata |

vajrayāna mahājñāna mahāyāna namo'stu te || 4 ||



sarvārtha sarvatattvārtha mahāsattvārtha sarvavit |

sarvajña sarvakṛt sarva sarvadarśi namo'stu te || 5 ||



vajrātmaka suvajrāgrya vajravīrya suvajradhṛk |

mahāsamaya tattvārtha mahāsatya namo'stu te || 6 ||



vajrāṅkuśa mahākāma surate sumahāprabha |

vajraprabha prabhodyota buddhaprabha namo'stu te || 7 ||



vajrarājāgrya vajrāgrya vidyāgryāgrya narottama |

vajrottama mahāgryāgrya vidyottama namo'stu te || 8 ||



vajradhāto mahāguhya vajraguhya suguhyadhṛk |

vajrasūkṣma mahādhyāna vajrakārya namo'stu te || 9 ||



buddhāgrya buddhavajrāgrya buddhabodhe mahābudha |

buddhajñāna mahābuddha buddhabuddha namo'stu te || 10 ||



buddhapūjā-mahāpūjā-sattvapūjāsupūjaka |

mahopāya mahāsiddhe vajrasiddhi namo'stu te || 11 ||



tathāgata mahākāya tathāgatasarasvate |

tathāgatamahācitta vajracitta namo'stu te || 12 ||



buddhādhipa jinājñākṛd buddhamitra jināgraja |

mahāvairocana vibho śāntaraudra namo'stu te || 13 ||



tathāgatamahātattva bhūtakoṭe mahānaya |

sarvapāramitājñāna paramārtha namo'stu te || 14 ||



samantabhadra caryāgrya māra mārapramadarka |

sarvāgrya samatājñāna sarvatraga namo'stu te || 15 ||



buddhahuṃkara huṃkāra vajrahuṃkara dāmaka |

viśvavajrāḍga vajrogra vajrapāṇe namo'stu te || 16 ||



vandayaḥ pūjyaśca mānyaśca satkartavyastathāgataiḥ |

yasmād vajradṛḍhaṃ cittaṃ vajrasattvastvamucyase || 17 ||



tvadadhīnā hi saṃbodhiḥ pitā tvaṃ sarvadarśinām |

saṃbhūtāḥ saṃbhaviṣyanti tvāmāsādya tathāgatāḥ || 18 ||



anena stotrarājena yaḥ stuyādbai subhaktitaḥ |

yo gāyaṃstu stuyāt so'pi bhavedvajradharopamaḥ || 19 ||



adhyeṣayāmastvāṃ nātha sarvabuddhavaśaṃkaram |

sarvasattvārthakāryārthamutpādaya svakaṃ kulam || 20 ||



mahācakravartināmāṣṭottaraśatādhyeṣaṇāstotraṃ sampūrṇam |